सुबन्तावली ?स्वर्गपर

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वर्गपरम् स्वर्गपरे स्वर्गपराणि
सम्बोधनम्स्वर्गपर स्वर्गपरे स्वर्गपराणि
द्वितीयास्वर्गपरम् स्वर्गपरे स्वर्गपराणि
तृतीयास्वर्गपरेण स्वर्गपराभ्याम् स्वर्गपरैः
चतुर्थीस्वर्गपराय स्वर्गपराभ्याम् स्वर्गपरेभ्यः
पञ्चमीस्वर्गपरात् स्वर्गपराभ्याम् स्वर्गपरेभ्यः
षष्ठीस्वर्गपरस्य स्वर्गपरयोः स्वर्गपराणाम्
सप्तमीस्वर्गपरे स्वर्गपरयोः स्वर्गपरेषु

समास स्वर्गपर

अव्यय ॰स्वर्गपरम् ॰स्वर्गपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria