Declension table of svarganaraka

Deva

NeuterSingularDualPlural
Nominativesvarganarakam svarganarake svarganarakāṇi
Vocativesvarganaraka svarganarake svarganarakāṇi
Accusativesvarganarakam svarganarake svarganarakāṇi
Instrumentalsvarganarakeṇa svarganarakābhyām svarganarakaiḥ
Dativesvarganarakāya svarganarakābhyām svarganarakebhyaḥ
Ablativesvarganarakāt svarganarakābhyām svarganarakebhyaḥ
Genitivesvarganarakasya svarganarakayoḥ svarganarakāṇām
Locativesvarganarake svarganarakayoḥ svarganarakeṣu

Compound svarganaraka -

Adverb -svarganarakam -svarganarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria