सुबन्तावली ?स्वर्गमार्गदिदृक्षु

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वर्गमार्गदिदृक्षु स्वर्गमार्गदिदृक्षुणी स्वर्गमार्गदिदृक्षूणि
सम्बोधनम्स्वर्गमार्गदिदृक्षु स्वर्गमार्गदिदृक्षुणी स्वर्गमार्गदिदृक्षूणि
द्वितीयास्वर्गमार्गदिदृक्षु स्वर्गमार्गदिदृक्षुणी स्वर्गमार्गदिदृक्षूणि
तृतीयास्वर्गमार्गदिदृक्षुणा स्वर्गमार्गदिदृक्षुभ्याम् स्वर्गमार्गदिदृक्षुभिः
चतुर्थीस्वर्गमार्गदिदृक्षुणे स्वर्गमार्गदिदृक्षुभ्याम् स्वर्गमार्गदिदृक्षुभ्यः
पञ्चमीस्वर्गमार्गदिदृक्षुणः स्वर्गमार्गदिदृक्षुभ्याम् स्वर्गमार्गदिदृक्षुभ्यः
षष्ठीस्वर्गमार्गदिदृक्षुणः स्वर्गमार्गदिदृक्षुणोः स्वर्गमार्गदिदृक्षूणाम्
सप्तमीस्वर्गमार्गदिदृक्षुणि स्वर्गमार्गदिदृक्षुणोः स्वर्गमार्गदिदृक्षुषु

समास स्वर्गमार्गदिदृक्षु

अव्यय ॰स्वर्गमार्गदिदृक्षु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria