Declension table of svargahvāyī

Deva

FeminineSingularDualPlural
Nominativesvargahvāyī svargahvāyyau svargahvāyyaḥ
Vocativesvargahvāyi svargahvāyyau svargahvāyyaḥ
Accusativesvargahvāyīm svargahvāyyau svargahvāyīḥ
Instrumentalsvargahvāyyā svargahvāyībhyām svargahvāyībhiḥ
Dativesvargahvāyyai svargahvāyībhyām svargahvāyībhyaḥ
Ablativesvargahvāyyāḥ svargahvāyībhyām svargahvāyībhyaḥ
Genitivesvargahvāyyāḥ svargahvāyyoḥ svargahvāyīṇām
Locativesvargahvāyyām svargahvāyyoḥ svargahvāyīṣu

Compound svargahvāyi - svargahvāyī -

Adverb -svargahvāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria