Declension table of svargārohaṇaparvan

Deva

NeuterSingularDualPlural
Nominativesvargārohaṇaparva svargārohaṇaparvṇī svargārohaṇaparvaṇī svargārohaṇaparvāṇi
Vocativesvargārohaṇaparvan svargārohaṇaparva svargārohaṇaparvṇī svargārohaṇaparvaṇī svargārohaṇaparvāṇi
Accusativesvargārohaṇaparva svargārohaṇaparvṇī svargārohaṇaparvaṇī svargārohaṇaparvāṇi
Instrumentalsvargārohaṇaparvaṇā svargārohaṇaparvabhyām svargārohaṇaparvabhiḥ
Dativesvargārohaṇaparvaṇe svargārohaṇaparvabhyām svargārohaṇaparvabhyaḥ
Ablativesvargārohaṇaparvaṇaḥ svargārohaṇaparvabhyām svargārohaṇaparvabhyaḥ
Genitivesvargārohaṇaparvaṇaḥ svargārohaṇaparvaṇoḥ svargārohaṇaparvaṇām
Locativesvargārohaṇaparvaṇi svargārohaṇaparvaṇoḥ svargārohaṇaparvasu

Compound svargārohaṇaparva -

Adverb -svargārohaṇaparva -svargārohaṇaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria