Declension table of svargārohaṇa

Deva

NeuterSingularDualPlural
Nominativesvargārohaṇam svargārohaṇe svargārohaṇāni
Vocativesvargārohaṇa svargārohaṇe svargārohaṇāni
Accusativesvargārohaṇam svargārohaṇe svargārohaṇāni
Instrumentalsvargārohaṇena svargārohaṇābhyām svargārohaṇaiḥ
Dativesvargārohaṇāya svargārohaṇābhyām svargārohaṇebhyaḥ
Ablativesvargārohaṇāt svargārohaṇābhyām svargārohaṇebhyaḥ
Genitivesvargārohaṇasya svargārohaṇayoḥ svargārohaṇānām
Locativesvargārohaṇe svargārohaṇayoḥ svargārohaṇeṣu

Compound svargārohaṇa -

Adverb -svargārohaṇam -svargārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria