Declension table of svarbhānu

Deva

MasculineSingularDualPlural
Nominativesvarbhānuḥ svarbhānū svarbhānavaḥ
Vocativesvarbhāno svarbhānū svarbhānavaḥ
Accusativesvarbhānum svarbhānū svarbhānūn
Instrumentalsvarbhānunā svarbhānubhyām svarbhānubhiḥ
Dativesvarbhānave svarbhānubhyām svarbhānubhyaḥ
Ablativesvarbhānoḥ svarbhānubhyām svarbhānubhyaḥ
Genitivesvarbhānoḥ svarbhānvoḥ svarbhānūnām
Locativesvarbhānau svarbhānvoḥ svarbhānuṣu

Compound svarbhānu -

Adverb -svarbhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria