सुबन्तावली ?स्वरयमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वरयमाणम् स्वरयमाणे स्वरयमाणानि
सम्बोधनम्स्वरयमाण स्वरयमाणे स्वरयमाणानि
द्वितीयास्वरयमाणम् स्वरयमाणे स्वरयमाणानि
तृतीयास्वरयमाणेन स्वरयमाणाभ्याम् स्वरयमाणैः
चतुर्थीस्वरयमाणाय स्वरयमाणाभ्याम् स्वरयमाणेभ्यः
पञ्चमीस्वरयमाणात् स्वरयमाणाभ्याम् स्वरयमाणेभ्यः
षष्ठीस्वरयमाणस्य स्वरयमाणयोः स्वरयमाणानाम्
सप्तमीस्वरयमाणे स्वरयमाणयोः स्वरयमाणेषु

समास स्वरयमाण

अव्यय ॰स्वरयमाणम् ॰स्वरयमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria