सुबन्तावली स्वरवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वरवत् स्वरवन्ती स्वरवती स्वरवन्ति
सम्बोधनम्स्वरवत् स्वरवन्ती स्वरवती स्वरवन्ति
द्वितीयास्वरवत् स्वरवन्ती स्वरवती स्वरवन्ति
तृतीयास्वरवता स्वरवद्भ्याम् स्वरवद्भिः
चतुर्थीस्वरवते स्वरवद्भ्याम् स्वरवद्भ्यः
पञ्चमीस्वरवतः स्वरवद्भ्याम् स्वरवद्भ्यः
षष्ठीस्वरवतः स्वरवतोः स्वरवताम्
सप्तमीस्वरवति स्वरवतोः स्वरवत्सु

अव्यय ॰स्वरवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria