सुबन्तावली स्वरवत्

Roma

पुमान्एकद्विबहु
प्रथमास्वरवान् स्वरवन्तौ स्वरवन्तः
सम्बोधनम्स्वरवन् स्वरवन्तौ स्वरवन्तः
द्वितीयास्वरवन्तम् स्वरवन्तौ स्वरवतः
तृतीयास्वरवता स्वरवद्भ्याम् स्वरवद्भिः
चतुर्थीस्वरवते स्वरवद्भ्याम् स्वरवद्भ्यः
पञ्चमीस्वरवतः स्वरवद्भ्याम् स्वरवद्भ्यः
षष्ठीस्वरवतः स्वरवतोः स्वरवताम्
सप्तमीस्वरवति स्वरवतोः स्वरवत्सु

समास स्वरवत्

अव्यय ॰स्वरवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria