सुबन्तावली ?स्वरसमुच्चय

Roma

पुमान्एकद्विबहु
प्रथमास्वरसमुच्चयः स्वरसमुच्चयौ स्वरसमुच्चयाः
सम्बोधनम्स्वरसमुच्चय स्वरसमुच्चयौ स्वरसमुच्चयाः
द्वितीयास्वरसमुच्चयम् स्वरसमुच्चयौ स्वरसमुच्चयान्
तृतीयास्वरसमुच्चयेन स्वरसमुच्चयाभ्याम् स्वरसमुच्चयैः स्वरसमुच्चयेभिः
चतुर्थीस्वरसमुच्चयाय स्वरसमुच्चयाभ्याम् स्वरसमुच्चयेभ्यः
पञ्चमीस्वरसमुच्चयात् स्वरसमुच्चयाभ्याम् स्वरसमुच्चयेभ्यः
षष्ठीस्वरसमुच्चयस्य स्वरसमुच्चययोः स्वरसमुच्चयानाम्
सप्तमीस्वरसमुच्चये स्वरसमुच्चययोः स्वरसमुच्चयेषु

समास स्वरसमुच्चय

अव्यय ॰स्वरसमुच्चयम् ॰स्वरसमुच्चयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria