सुबन्तावली ?स्वरसम्पन्न

Roma

पुमान्एकद्विबहु
प्रथमास्वरसम्पन्नः स्वरसम्पन्नौ स्वरसम्पन्नाः
सम्बोधनम्स्वरसम्पन्न स्वरसम्पन्नौ स्वरसम्पन्नाः
द्वितीयास्वरसम्पन्नम् स्वरसम्पन्नौ स्वरसम्पन्नान्
तृतीयास्वरसम्पन्नेन स्वरसम्पन्नाभ्याम् स्वरसम्पन्नैः स्वरसम्पन्नेभिः
चतुर्थीस्वरसम्पन्नाय स्वरसम्पन्नाभ्याम् स्वरसम्पन्नेभ्यः
पञ्चमीस्वरसम्पन्नात् स्वरसम्पन्नाभ्याम् स्वरसम्पन्नेभ्यः
षष्ठीस्वरसम्पन्नस्य स्वरसम्पन्नयोः स्वरसम्पन्नानाम्
सप्तमीस्वरसम्पन्ने स्वरसम्पन्नयोः स्वरसम्पन्नेषु

समास स्वरसम्पन्न

अव्यय ॰स्वरसम्पन्नम् ॰स्वरसम्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria