सुबन्तावली ?स्वरसा

Roma

स्त्रीएकद्विबहु
प्रथमास्वरसा स्वरसे स्वरसाः
सम्बोधनम्स्वरसे स्वरसे स्वरसाः
द्वितीयास्वरसाम् स्वरसे स्वरसाः
तृतीयास्वरसया स्वरसाभ्याम् स्वरसाभिः
चतुर्थीस्वरसायै स्वरसाभ्याम् स्वरसाभ्यः
पञ्चमीस्वरसायाः स्वरसाभ्याम् स्वरसाभ्यः
षष्ठीस्वरसायाः स्वरसयोः स्वरसानाम्
सप्तमीस्वरसायाम् स्वरसयोः स्वरसासु

अव्यय ॰स्वरसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria