सुबन्तावली स्वरस

Roma

पुमान्एकद्विबहु
प्रथमास्वरसः स्वरसौ स्वरसाः
सम्बोधनम्स्वरस स्वरसौ स्वरसाः
द्वितीयास्वरसम् स्वरसौ स्वरसान्
तृतीयास्वरसेन स्वरसाभ्याम् स्वरसैः स्वरसेभिः
चतुर्थीस्वरसाय स्वरसाभ्याम् स्वरसेभ्यः
पञ्चमीस्वरसात् स्वरसाभ्याम् स्वरसेभ्यः
षष्ठीस्वरसस्य स्वरसयोः स्वरसानाम्
सप्तमीस्वरसे स्वरसयोः स्वरसेषु

समास स्वरस

अव्यय ॰स्वरसम् ॰स्वरसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria