सुबन्तावली ?स्वरसंस्वारवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वरसंस्वारवत् स्वरसंस्वारवन्ती स्वरसंस्वारवती स्वरसंस्वारवन्ति
सम्बोधनम्स्वरसंस्वारवत् स्वरसंस्वारवन्ती स्वरसंस्वारवती स्वरसंस्वारवन्ति
द्वितीयास्वरसंस्वारवत् स्वरसंस्वारवन्ती स्वरसंस्वारवती स्वरसंस्वारवन्ति
तृतीयास्वरसंस्वारवता स्वरसंस्वारवद्भ्याम् स्वरसंस्वारवद्भिः
चतुर्थीस्वरसंस्वारवते स्वरसंस्वारवद्भ्याम् स्वरसंस्वारवद्भ्यः
पञ्चमीस्वरसंस्वारवतः स्वरसंस्वारवद्भ्याम् स्वरसंस्वारवद्भ्यः
षष्ठीस्वरसंस्वारवतः स्वरसंस्वारवतोः स्वरसंस्वारवताम्
सप्तमीस्वरसंस्वारवति स्वरसंस्वारवतोः स्वरसंस्वारवत्सु

अव्यय ॰स्वरसंस्वारवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria