सुबन्तावली ?स्वरसंस्वारवत्

Roma

पुमान्एकद्विबहु
प्रथमास्वरसंस्वारवान् स्वरसंस्वारवन्तौ स्वरसंस्वारवन्तः
सम्बोधनम्स्वरसंस्वारवन् स्वरसंस्वारवन्तौ स्वरसंस्वारवन्तः
द्वितीयास्वरसंस्वारवन्तम् स्वरसंस्वारवन्तौ स्वरसंस्वारवतः
तृतीयास्वरसंस्वारवता स्वरसंस्वारवद्भ्याम् स्वरसंस्वारवद्भिः
चतुर्थीस्वरसंस्वारवते स्वरसंस्वारवद्भ्याम् स्वरसंस्वारवद्भ्यः
पञ्चमीस्वरसंस्वारवतः स्वरसंस्वारवद्भ्याम् स्वरसंस्वारवद्भ्यः
षष्ठीस्वरसंस्वारवतः स्वरसंस्वारवतोः स्वरसंस्वारवताम्
सप्तमीस्वरसंस्वारवति स्वरसंस्वारवतोः स्वरसंस्वारवत्सु

समास स्वरसंस्वारवत्

अव्यय ॰स्वरसंस्वारवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria