सुबन्तावली ?स्वरसङ्क्रम

Roma

पुमान्एकद्विबहु
प्रथमास्वरसङ्क्रमः स्वरसङ्क्रमौ स्वरसङ्क्रमाः
सम्बोधनम्स्वरसङ्क्रम स्वरसङ्क्रमौ स्वरसङ्क्रमाः
द्वितीयास्वरसङ्क्रमम् स्वरसङ्क्रमौ स्वरसङ्क्रमान्
तृतीयास्वरसङ्क्रमेण स्वरसङ्क्रमाभ्याम् स्वरसङ्क्रमैः स्वरसङ्क्रमेभिः
चतुर्थीस्वरसङ्क्रमाय स्वरसङ्क्रमाभ्याम् स्वरसङ्क्रमेभ्यः
पञ्चमीस्वरसङ्क्रमात् स्वरसङ्क्रमाभ्याम् स्वरसङ्क्रमेभ्यः
षष्ठीस्वरसङ्क्रमस्य स्वरसङ्क्रमयोः स्वरसङ्क्रमाणाम्
सप्तमीस्वरसङ्क्रमे स्वरसङ्क्रमयोः स्वरसङ्क्रमेषु

समास स्वरसङ्क्रम

अव्यय ॰स्वरसङ्क्रमम् ॰स्वरसङ्क्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria