सुबन्तावली ?स्वरसन्देहविवाद

Roma

पुमान्एकद्विबहु
प्रथमास्वरसन्देहविवादः स्वरसन्देहविवादौ स्वरसन्देहविवादाः
सम्बोधनम्स्वरसन्देहविवाद स्वरसन्देहविवादौ स्वरसन्देहविवादाः
द्वितीयास्वरसन्देहविवादम् स्वरसन्देहविवादौ स्वरसन्देहविवादान्
तृतीयास्वरसन्देहविवादेन स्वरसन्देहविवादाभ्याम् स्वरसन्देहविवादैः स्वरसन्देहविवादेभिः
चतुर्थीस्वरसन्देहविवादाय स्वरसन्देहविवादाभ्याम् स्वरसन्देहविवादेभ्यः
पञ्चमीस्वरसन्देहविवादात् स्वरसन्देहविवादाभ्याम् स्वरसन्देहविवादेभ्यः
षष्ठीस्वरसन्देहविवादस्य स्वरसन्देहविवादयोः स्वरसन्देहविवादानाम्
सप्तमीस्वरसन्देहविवादे स्वरसन्देहविवादयोः स्वरसन्देहविवादेषु

समास स्वरसन्देहविवाद

अव्यय ॰स्वरसन्देहविवादम् ॰स्वरसन्देहविवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria