सुबन्तावली ?स्वररत्नकोश

Roma

पुमान्एकद्विबहु
प्रथमास्वररत्नकोशः स्वररत्नकोशौ स्वररत्नकोशाः
सम्बोधनम्स्वररत्नकोश स्वररत्नकोशौ स्वररत्नकोशाः
द्वितीयास्वररत्नकोशम् स्वररत्नकोशौ स्वररत्नकोशान्
तृतीयास्वररत्नकोशेन स्वररत्नकोशाभ्याम् स्वररत्नकोशैः स्वररत्नकोशेभिः
चतुर्थीस्वररत्नकोशाय स्वररत्नकोशाभ्याम् स्वररत्नकोशेभ्यः
पञ्चमीस्वररत्नकोशात् स्वररत्नकोशाभ्याम् स्वररत्नकोशेभ्यः
षष्ठीस्वररत्नकोशस्य स्वररत्नकोशयोः स्वररत्नकोशानाम्
सप्तमीस्वररत्नकोशे स्वररत्नकोशयोः स्वररत्नकोशेषु

समास स्वररत्नकोश

अव्यय ॰स्वररत्नकोशम् ॰स्वररत्नकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria