सुबन्तावली ?स्वरपञ्चाशत्

Roma

स्त्रीएकद्विबहु
प्रथमास्वरपञ्चाशत् स्वरपञ्चाशतौ स्वरपञ्चाशतः
सम्बोधनम्स्वरपञ्चाशत् स्वरपञ्चाशतौ स्वरपञ्चाशतः
द्वितीयास्वरपञ्चाशतम् स्वरपञ्चाशतौ स्वरपञ्चाशतः
तृतीयास्वरपञ्चाशता स्वरपञ्चाशद्भ्याम् स्वरपञ्चाशद्भिः
चतुर्थीस्वरपञ्चाशते स्वरपञ्चाशद्भ्याम् स्वरपञ्चाशद्भ्यः
पञ्चमीस्वरपञ्चाशतः स्वरपञ्चाशद्भ्याम् स्वरपञ्चाशद्भ्यः
षष्ठीस्वरपञ्चाशतः स्वरपञ्चाशतोः स्वरपञ्चाशताम्
सप्तमीस्वरपञ्चाशति स्वरपञ्चाशतोः स्वरपञ्चाशत्सु

समास स्वरपञ्चाशत्

अव्यय ॰स्वरपञ्चाशत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria