सुबन्तावली ?स्वरमञ्चनृत्य

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वरमञ्चनृत्यम् स्वरमञ्चनृत्ये स्वरमञ्चनृत्यानि
सम्बोधनम्स्वरमञ्चनृत्य स्वरमञ्चनृत्ये स्वरमञ्चनृत्यानि
द्वितीयास्वरमञ्चनृत्यम् स्वरमञ्चनृत्ये स्वरमञ्चनृत्यानि
तृतीयास्वरमञ्चनृत्येन स्वरमञ्चनृत्याभ्याम् स्वरमञ्चनृत्यैः
चतुर्थीस्वरमञ्चनृत्याय स्वरमञ्चनृत्याभ्याम् स्वरमञ्चनृत्येभ्यः
पञ्चमीस्वरमञ्चनृत्यात् स्वरमञ्चनृत्याभ्याम् स्वरमञ्चनृत्येभ्यः
षष्ठीस्वरमञ्चनृत्यस्य स्वरमञ्चनृत्ययोः स्वरमञ्चनृत्यानाम्
सप्तमीस्वरमञ्चनृत्ये स्वरमञ्चनृत्ययोः स्वरमञ्चनृत्येषु

समास स्वरमञ्चनृत्य

अव्यय ॰स्वरमञ्चनृत्यम् ॰स्वरमञ्चनृत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria