सुबन्तावली ?स्वरकरा

Roma

स्त्रीएकद्विबहु
प्रथमास्वरकरा स्वरकरे स्वरकराः
सम्बोधनम्स्वरकरे स्वरकरे स्वरकराः
द्वितीयास्वरकराम् स्वरकरे स्वरकराः
तृतीयास्वरकरया स्वरकराभ्याम् स्वरकराभिः
चतुर्थीस्वरकरायै स्वरकराभ्याम् स्वरकराभ्यः
पञ्चमीस्वरकरायाः स्वरकराभ्याम् स्वरकराभ्यः
षष्ठीस्वरकरायाः स्वरकरयोः स्वरकराणाम्
सप्तमीस्वरकरायाम् स्वरकरयोः स्वरकरासु

अव्यय ॰स्वरकरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria