सुबन्तावली ?स्वरकर

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वरकरम् स्वरकरे स्वरकराणि
सम्बोधनम्स्वरकर स्वरकरे स्वरकराणि
द्वितीयास्वरकरम् स्वरकरे स्वरकराणि
तृतीयास्वरकरेण स्वरकराभ्याम् स्वरकरैः
चतुर्थीस्वरकराय स्वरकराभ्याम् स्वरकरेभ्यः
पञ्चमीस्वरकरात् स्वरकराभ्याम् स्वरकरेभ्यः
षष्ठीस्वरकरस्य स्वरकरयोः स्वरकराणाम्
सप्तमीस्वरकरे स्वरकरयोः स्वरकरेषु

समास स्वरकर

अव्यय ॰स्वरकरम् ॰स्वरकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria