सुबन्तावली ?स्वरदीप्त

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वरदीप्तम् स्वरदीप्ते स्वरदीप्तानि
सम्बोधनम्स्वरदीप्त स्वरदीप्ते स्वरदीप्तानि
द्वितीयास्वरदीप्तम् स्वरदीप्ते स्वरदीप्तानि
तृतीयास्वरदीप्तेन स्वरदीप्ताभ्याम् स्वरदीप्तैः
चतुर्थीस्वरदीप्ताय स्वरदीप्ताभ्याम् स्वरदीप्तेभ्यः
पञ्चमीस्वरदीप्तात् स्वरदीप्ताभ्याम् स्वरदीप्तेभ्यः
षष्ठीस्वरदीप्तस्य स्वरदीप्तयोः स्वरदीप्तानाम्
सप्तमीस्वरदीप्ते स्वरदीप्तयोः स्वरदीप्तेषु

समास स्वरदीप्त

अव्यय ॰स्वरदीप्तम् ॰स्वरदीप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria