सुबन्तावली ?स्वरधीतसार

Roma

पुमान्एकद्विबहु
प्रथमास्वरधीतसारः स्वरधीतसारौ स्वरधीतसाराः
सम्बोधनम्स्वरधीतसार स्वरधीतसारौ स्वरधीतसाराः
द्वितीयास्वरधीतसारम् स्वरधीतसारौ स्वरधीतसारान्
तृतीयास्वरधीतसारेण स्वरधीतसाराभ्याम् स्वरधीतसारैः स्वरधीतसारेभिः
चतुर्थीस्वरधीतसाराय स्वरधीतसाराभ्याम् स्वरधीतसारेभ्यः
पञ्चमीस्वरधीतसारात् स्वरधीतसाराभ्याम् स्वरधीतसारेभ्यः
षष्ठीस्वरधीतसारस्य स्वरधीतसारयोः स्वरधीतसाराणाम्
सप्तमीस्वरधीतसारे स्वरधीतसारयोः स्वरधीतसारेषु

समास स्वरधीतसार

अव्यय ॰स्वरधीतसारम् ॰स्वरधीतसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria