सुबन्तावली स्वरभेदभय

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वरभेदभयम् स्वरभेदभये स्वरभेदभयानि
सम्बोधनम्स्वरभेदभय स्वरभेदभये स्वरभेदभयानि
द्वितीयास्वरभेदभयम् स्वरभेदभये स्वरभेदभयानि
तृतीयास्वरभेदभयेन स्वरभेदभयाभ्याम् स्वरभेदभयैः
चतुर्थीस्वरभेदभयाय स्वरभेदभयाभ्याम् स्वरभेदभयेभ्यः
पञ्चमीस्वरभेदभयात् स्वरभेदभयाभ्याम् स्वरभेदभयेभ्यः
षष्ठीस्वरभेदभयस्य स्वरभेदभययोः स्वरभेदभयानाम्
सप्तमीस्वरभेदभये स्वरभेदभययोः स्वरभेदभयेषु

समास स्वरभेदभय

अव्यय ॰स्वरभेदभयम् ॰स्वरभेदभयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria