सुबन्तावली ?स्वरभैरव

Roma

पुमान्एकद्विबहु
प्रथमास्वरभैरवः स्वरभैरवौ स्वरभैरवाः
सम्बोधनम्स्वरभैरव स्वरभैरवौ स्वरभैरवाः
द्वितीयास्वरभैरवम् स्वरभैरवौ स्वरभैरवान्
तृतीयास्वरभैरवेण स्वरभैरवाभ्याम् स्वरभैरवैः स्वरभैरवेभिः
चतुर्थीस्वरभैरवाय स्वरभैरवाभ्याम् स्वरभैरवेभ्यः
पञ्चमीस्वरभैरवात् स्वरभैरवाभ्याम् स्वरभैरवेभ्यः
षष्ठीस्वरभैरवस्य स्वरभैरवयोः स्वरभैरवाणाम्
सप्तमीस्वरभैरवे स्वरभैरवयोः स्वरभैरवेषु

समास स्वरभैरव

अव्यय ॰स्वरभैरवम् ॰स्वरभैरवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria