सुबन्तावली ?स्वरबद्ध

Roma

पुमान्एकद्विबहु
प्रथमास्वरबद्धः स्वरबद्धौ स्वरबद्धाः
सम्बोधनम्स्वरबद्ध स्वरबद्धौ स्वरबद्धाः
द्वितीयास्वरबद्धम् स्वरबद्धौ स्वरबद्धान्
तृतीयास्वरबद्धेन स्वरबद्धाभ्याम् स्वरबद्धैः स्वरबद्धेभिः
चतुर्थीस्वरबद्धाय स्वरबद्धाभ्याम् स्वरबद्धेभ्यः
पञ्चमीस्वरबद्धात् स्वरबद्धाभ्याम् स्वरबद्धेभ्यः
षष्ठीस्वरबद्धस्य स्वरबद्धयोः स्वरबद्धानाम्
सप्तमीस्वरबद्धे स्वरबद्धयोः स्वरबद्धेषु

समास स्वरबद्ध

अव्यय ॰स्वरबद्धम् ॰स्वरबद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria