सुबन्तावली ?स्वराजन्ज्ञी

Roma

स्त्रीएकद्विबहु
प्रथमास्वराजन्ज्ञी स्वराजन्ज्ञ्यौ स्वराजन्ज्ञ्यः
सम्बोधनम्स्वराजन्ज्ञि स्वराजन्ज्ञ्यौ स्वराजन्ज्ञ्यः
द्वितीयास्वराजन्ज्ञीम् स्वराजन्ज्ञ्यौ स्वराजन्ज्ञीः
तृतीयास्वराजन्ज्ञ्या स्वराजन्ज्ञीभ्याम् स्वराजन्ज्ञीभिः
चतुर्थीस्वराजन्ज्ञ्यै स्वराजन्ज्ञीभ्याम् स्वराजन्ज्ञीभ्यः
पञ्चमीस्वराजन्ज्ञ्याः स्वराजन्ज्ञीभ्याम् स्वराजन्ज्ञीभ्यः
षष्ठीस्वराजन्ज्ञ्याः स्वराजन्ज्ञ्योः स्वराजन्ज्ञीनाम्
सप्तमीस्वराजन्ज्ञ्याम् स्वराजन्ज्ञ्योः स्वराजन्ज्ञीषु

समास स्वराजन्ज्ञि स्वराजन्ज्ञी

अव्यय ॰स्वराजन्ज्ञि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria