Declension table of ?svarāṣṭra

Deva

NeuterSingularDualPlural
Nominativesvarāṣṭram svarāṣṭre svarāṣṭrāṇi
Vocativesvarāṣṭra svarāṣṭre svarāṣṭrāṇi
Accusativesvarāṣṭram svarāṣṭre svarāṣṭrāṇi
Instrumentalsvarāṣṭreṇa svarāṣṭrābhyām svarāṣṭraiḥ
Dativesvarāṣṭrāya svarāṣṭrābhyām svarāṣṭrebhyaḥ
Ablativesvarāṣṭrāt svarāṣṭrābhyām svarāṣṭrebhyaḥ
Genitivesvarāṣṭrasya svarāṣṭrayoḥ svarāṣṭrāṇām
Locativesvarāṣṭre svarāṣṭrayoḥ svarāṣṭreṣu

Compound svarāṣṭra -

Adverb -svarāṣṭram -svarāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria