सुबन्तावली ?स्वरङ्कृता

Roma

स्त्रीएकद्विबहु
प्रथमास्वरङ्कृता स्वरङ्कृते स्वरङ्कृताः
सम्बोधनम्स्वरङ्कृते स्वरङ्कृते स्वरङ्कृताः
द्वितीयास्वरङ्कृताम् स्वरङ्कृते स्वरङ्कृताः
तृतीयास्वरङ्कृतया स्वरङ्कृताभ्याम् स्वरङ्कृताभिः
चतुर्थीस्वरङ्कृतायै स्वरङ्कृताभ्याम् स्वरङ्कृताभ्यः
पञ्चमीस्वरङ्कृतायाः स्वरङ्कृताभ्याम् स्वरङ्कृताभ्यः
षष्ठीस्वरङ्कृतायाः स्वरङ्कृतयोः स्वरङ्कृतानाम्
सप्तमीस्वरङ्कृतायाम् स्वरङ्कृतयोः स्वरङ्कृतासु

अव्यय ॰स्वरङ्कृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria