सुबन्तावली ?स्वर्णशृङ्गिन्

Roma

पुमान्एकद्विबहु
प्रथमास्वर्णशृङ्गी स्वर्णशृङ्गिणौ स्वर्णशृङ्गिणः
सम्बोधनम्स्वर्णशृङ्गिन् स्वर्णशृङ्गिणौ स्वर्णशृङ्गिणः
द्वितीयास्वर्णशृङ्गिणम् स्वर्णशृङ्गिणौ स्वर्णशृङ्गिणः
तृतीयास्वर्णशृङ्गिणा स्वर्णशृङ्गिभ्याम् स्वर्णशृङ्गिभिः
चतुर्थीस्वर्णशृङ्गिणे स्वर्णशृङ्गिभ्याम् स्वर्णशृङ्गिभ्यः
पञ्चमीस्वर्णशृङ्गिणः स्वर्णशृङ्गिभ्याम् स्वर्णशृङ्गिभ्यः
षष्ठीस्वर्णशृङ्गिणः स्वर्णशृङ्गिणोः स्वर्णशृङ्गिणाम्
सप्तमीस्वर्णशृङ्गिणि स्वर्णशृङ्गिणोः स्वर्णशृङ्गिषु

समास स्वर्णशृङ्गि

अव्यय ॰स्वर्णशृङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria