सुबन्तावली ?स्वर्णशृङ्ग

Roma

पुमान्एकद्विबहु
प्रथमास्वर्णशृङ्गः स्वर्णशृङ्गौ स्वर्णशृङ्गाः
सम्बोधनम्स्वर्णशृङ्ग स्वर्णशृङ्गौ स्वर्णशृङ्गाः
द्वितीयास्वर्णशृङ्गम् स्वर्णशृङ्गौ स्वर्णशृङ्गान्
तृतीयास्वर्णशृङ्गेण स्वर्णशृङ्गाभ्याम् स्वर्णशृङ्गैः स्वर्णशृङ्गेभिः
चतुर्थीस्वर्णशृङ्गाय स्वर्णशृङ्गाभ्याम् स्वर्णशृङ्गेभ्यः
पञ्चमीस्वर्णशृङ्गात् स्वर्णशृङ्गाभ्याम् स्वर्णशृङ्गेभ्यः
षष्ठीस्वर्णशृङ्गस्य स्वर्णशृङ्गयोः स्वर्णशृङ्गाणाम्
सप्तमीस्वर्णशृङ्गे स्वर्णशृङ्गयोः स्वर्णशृङ्गेषु

समास स्वर्णशृङ्ग

अव्यय ॰स्वर्णशृङ्गम् ॰स्वर्णशृङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria