सुबन्तावली ?स्वर्णसिन्दूर

Roma

पुमान्एकद्विबहु
प्रथमास्वर्णसिन्दूरः स्वर्णसिन्दूरौ स्वर्णसिन्दूराः
सम्बोधनम्स्वर्णसिन्दूर स्वर्णसिन्दूरौ स्वर्णसिन्दूराः
द्वितीयास्वर्णसिन्दूरम् स्वर्णसिन्दूरौ स्वर्णसिन्दूरान्
तृतीयास्वर्णसिन्दूरेण स्वर्णसिन्दूराभ्याम् स्वर्णसिन्दूरैः स्वर्णसिन्दूरेभिः
चतुर्थीस्वर्णसिन्दूराय स्वर्णसिन्दूराभ्याम् स्वर्णसिन्दूरेभ्यः
पञ्चमीस्वर्णसिन्दूरात् स्वर्णसिन्दूराभ्याम् स्वर्णसिन्दूरेभ्यः
षष्ठीस्वर्णसिन्दूरस्य स्वर्णसिन्दूरयोः स्वर्णसिन्दूराणाम्
सप्तमीस्वर्णसिन्दूरे स्वर्णसिन्दूरयोः स्वर्णसिन्दूरेषु

समास स्वर्णसिन्दूर

अव्यय ॰स्वर्णसिन्दूरम् ॰स्वर्णसिन्दूरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria