Declension table of svarṇaroman

Deva

MasculineSingularDualPlural
Nominativesvarṇaromā svarṇaromāṇau svarṇaromāṇaḥ
Vocativesvarṇaroman svarṇaromāṇau svarṇaromāṇaḥ
Accusativesvarṇaromāṇam svarṇaromāṇau svarṇaromṇaḥ
Instrumentalsvarṇaromṇā svarṇaromabhyām svarṇaromabhiḥ
Dativesvarṇaromṇe svarṇaromabhyām svarṇaromabhyaḥ
Ablativesvarṇaromṇaḥ svarṇaromabhyām svarṇaromabhyaḥ
Genitivesvarṇaromṇaḥ svarṇaromṇoḥ svarṇaromṇām
Locativesvarṇaromṇi svarṇaromaṇi svarṇaromṇoḥ svarṇaromasu

Compound svarṇaroma -

Adverb -svarṇaromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria