सुबन्तावली ?स्वर्णरम्भा

Roma

स्त्रीएकद्विबहु
प्रथमास्वर्णरम्भा स्वर्णरम्भे स्वर्णरम्भाः
सम्बोधनम्स्वर्णरम्भे स्वर्णरम्भे स्वर्णरम्भाः
द्वितीयास्वर्णरम्भाम् स्वर्णरम्भे स्वर्णरम्भाः
तृतीयास्वर्णरम्भया स्वर्णरम्भाभ्याम् स्वर्णरम्भाभिः
चतुर्थीस्वर्णरम्भायै स्वर्णरम्भाभ्याम् स्वर्णरम्भाभ्यः
पञ्चमीस्वर्णरम्भायाः स्वर्णरम्भाभ्याम् स्वर्णरम्भाभ्यः
षष्ठीस्वर्णरम्भायाः स्वर्णरम्भयोः स्वर्णरम्भाणाम्
सप्तमीस्वर्णरम्भायाम् स्वर्णरम्भयोः स्वर्णरम्भासु

अव्यय ॰स्वर्णरम्भम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria