सुबन्तावली ?स्वर्णपुष्प

Roma

पुमान्एकद्विबहु
प्रथमास्वर्णपुष्पः स्वर्णपुष्पौ स्वर्णपुष्पाः
सम्बोधनम्स्वर्णपुष्प स्वर्णपुष्पौ स्वर्णपुष्पाः
द्वितीयास्वर्णपुष्पम् स्वर्णपुष्पौ स्वर्णपुष्पान्
तृतीयास्वर्णपुष्पेण स्वर्णपुष्पाभ्याम् स्वर्णपुष्पैः स्वर्णपुष्पेभिः
चतुर्थीस्वर्णपुष्पाय स्वर्णपुष्पाभ्याम् स्वर्णपुष्पेभ्यः
पञ्चमीस्वर्णपुष्पात् स्वर्णपुष्पाभ्याम् स्वर्णपुष्पेभ्यः
षष्ठीस्वर्णपुष्पस्य स्वर्णपुष्पयोः स्वर्णपुष्पाणाम्
सप्तमीस्वर्णपुष्पे स्वर्णपुष्पयोः स्वर्णपुष्पेषु

समास स्वर्णपुष्प

अव्यय ॰स्वर्णपुष्पम् ॰स्वर्णपुष्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria