Declension table of svarṇamaya

Deva

NeuterSingularDualPlural
Nominativesvarṇamayam svarṇamaye svarṇamayāni
Vocativesvarṇamaya svarṇamaye svarṇamayāni
Accusativesvarṇamayam svarṇamaye svarṇamayāni
Instrumentalsvarṇamayena svarṇamayābhyām svarṇamayaiḥ
Dativesvarṇamayāya svarṇamayābhyām svarṇamayebhyaḥ
Ablativesvarṇamayāt svarṇamayābhyām svarṇamayebhyaḥ
Genitivesvarṇamayasya svarṇamayayoḥ svarṇamayānām
Locativesvarṇamaye svarṇamayayoḥ svarṇamayeṣu

Compound svarṇamaya -

Adverb -svarṇamayam -svarṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria