Declension table of svarṇadvīpa

Deva

MasculineSingularDualPlural
Nominativesvarṇadvīpaḥ svarṇadvīpau svarṇadvīpāḥ
Vocativesvarṇadvīpa svarṇadvīpau svarṇadvīpāḥ
Accusativesvarṇadvīpam svarṇadvīpau svarṇadvīpān
Instrumentalsvarṇadvīpena svarṇadvīpābhyām svarṇadvīpaiḥ svarṇadvīpebhiḥ
Dativesvarṇadvīpāya svarṇadvīpābhyām svarṇadvīpebhyaḥ
Ablativesvarṇadvīpāt svarṇadvīpābhyām svarṇadvīpebhyaḥ
Genitivesvarṇadvīpasya svarṇadvīpayoḥ svarṇadvīpānām
Locativesvarṇadvīpe svarṇadvīpayoḥ svarṇadvīpeṣu

Compound svarṇadvīpa -

Adverb -svarṇadvīpam -svarṇadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria