Declension table of svarṇacūḍa

Deva

MasculineSingularDualPlural
Nominativesvarṇacūḍaḥ svarṇacūḍau svarṇacūḍāḥ
Vocativesvarṇacūḍa svarṇacūḍau svarṇacūḍāḥ
Accusativesvarṇacūḍam svarṇacūḍau svarṇacūḍān
Instrumentalsvarṇacūḍena svarṇacūḍābhyām svarṇacūḍaiḥ svarṇacūḍebhiḥ
Dativesvarṇacūḍāya svarṇacūḍābhyām svarṇacūḍebhyaḥ
Ablativesvarṇacūḍāt svarṇacūḍābhyām svarṇacūḍebhyaḥ
Genitivesvarṇacūḍasya svarṇacūḍayoḥ svarṇacūḍānām
Locativesvarṇacūḍe svarṇacūḍayoḥ svarṇacūḍeṣu

Compound svarṇacūḍa -

Adverb -svarṇacūḍam -svarṇacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria