सुबन्तावली ?स्वर्णभृङ्गार

Roma

पुमान्एकद्विबहु
प्रथमास्वर्णभृङ्गारः स्वर्णभृङ्गारौ स्वर्णभृङ्गाराः
सम्बोधनम्स्वर्णभृङ्गार स्वर्णभृङ्गारौ स्वर्णभृङ्गाराः
द्वितीयास्वर्णभृङ्गारम् स्वर्णभृङ्गारौ स्वर्णभृङ्गारान्
तृतीयास्वर्णभृङ्गारेण स्वर्णभृङ्गाराभ्याम् स्वर्णभृङ्गारैः स्वर्णभृङ्गारेभिः
चतुर्थीस्वर्णभृङ्गाराय स्वर्णभृङ्गाराभ्याम् स्वर्णभृङ्गारेभ्यः
पञ्चमीस्वर्णभृङ्गारात् स्वर्णभृङ्गाराभ्याम् स्वर्णभृङ्गारेभ्यः
षष्ठीस्वर्णभृङ्गारस्य स्वर्णभृङ्गारयोः स्वर्णभृङ्गाराणाम्
सप्तमीस्वर्णभृङ्गारे स्वर्णभृङ्गारयोः स्वर्णभृङ्गारेषु

समास स्वर्णभृङ्गार

अव्यय ॰स्वर्णभृङ्गारम् ॰स्वर्णभृङ्गारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria