सुबन्तावली ?स्वर्णबन्ध

Roma

पुमान्एकद्विबहु
प्रथमास्वर्णबन्धः स्वर्णबन्धौ स्वर्णबन्धाः
सम्बोधनम्स्वर्णबन्ध स्वर्णबन्धौ स्वर्णबन्धाः
द्वितीयास्वर्णबन्धम् स्वर्णबन्धौ स्वर्णबन्धान्
तृतीयास्वर्णबन्धेन स्वर्णबन्धाभ्याम् स्वर्णबन्धैः स्वर्णबन्धेभिः
चतुर्थीस्वर्णबन्धाय स्वर्णबन्धाभ्याम् स्वर्णबन्धेभ्यः
पञ्चमीस्वर्णबन्धात् स्वर्णबन्धाभ्याम् स्वर्णबन्धेभ्यः
षष्ठीस्वर्णबन्धस्य स्वर्णबन्धयोः स्वर्णबन्धानाम्
सप्तमीस्वर्णबन्धे स्वर्णबन्धयोः स्वर्णबन्धेषु

समास स्वर्णबन्ध

अव्यय ॰स्वर्णबन्धम् ॰स्वर्णबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria