सुबन्तावली ?स्वर्णष्ठीविन्

Roma

पुमान्एकद्विबहु
प्रथमास्वर्णष्ठीवी स्वर्णष्ठीविनौ स्वर्णष्ठीविनः
सम्बोधनम्स्वर्णष्ठीविन् स्वर्णष्ठीविनौ स्वर्णष्ठीविनः
द्वितीयास्वर्णष्ठीविनम् स्वर्णष्ठीविनौ स्वर्णष्ठीविनः
तृतीयास्वर्णष्ठीविना स्वर्णष्ठीविभ्याम् स्वर्णष्ठीविभिः
चतुर्थीस्वर्णष्ठीविने स्वर्णष्ठीविभ्याम् स्वर्णष्ठीविभ्यः
पञ्चमीस्वर्णष्ठीविनः स्वर्णष्ठीविभ्याम् स्वर्णष्ठीविभ्यः
षष्ठीस्वर्णष्ठीविनः स्वर्णष्ठीविनोः स्वर्णष्ठीविनाम्
सप्तमीस्वर्णष्ठीविनि स्वर्णष्ठीविनोः स्वर्णष्ठीविषु

समास स्वर्णष्ठीवि

अव्यय ॰स्वर्णष्ठीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria