Declension table of ?svapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativesvapratiṣṭhā svapratiṣṭhe svapratiṣṭhāḥ
Vocativesvapratiṣṭhe svapratiṣṭhe svapratiṣṭhāḥ
Accusativesvapratiṣṭhām svapratiṣṭhe svapratiṣṭhāḥ
Instrumentalsvapratiṣṭhayā svapratiṣṭhābhyām svapratiṣṭhābhiḥ
Dativesvapratiṣṭhāyai svapratiṣṭhābhyām svapratiṣṭhābhyaḥ
Ablativesvapratiṣṭhāyāḥ svapratiṣṭhābhyām svapratiṣṭhābhyaḥ
Genitivesvapratiṣṭhāyāḥ svapratiṣṭhayoḥ svapratiṣṭhānām
Locativesvapratiṣṭhāyām svapratiṣṭhayoḥ svapratiṣṭhāsu

Adverb -svapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria