Declension table of ?svapradhānatā

Deva

FeminineSingularDualPlural
Nominativesvapradhānatā svapradhānate svapradhānatāḥ
Vocativesvapradhānate svapradhānate svapradhānatāḥ
Accusativesvapradhānatām svapradhānate svapradhānatāḥ
Instrumentalsvapradhānatayā svapradhānatābhyām svapradhānatābhiḥ
Dativesvapradhānatāyai svapradhānatābhyām svapradhānatābhyaḥ
Ablativesvapradhānatāyāḥ svapradhānatābhyām svapradhānatābhyaḥ
Genitivesvapradhānatāyāḥ svapradhānatayoḥ svapradhānatānām
Locativesvapradhānatāyām svapradhānatayoḥ svapradhānatāsu

Adverb -svapradhānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria