Declension table of ?svaprabhutā

Deva

FeminineSingularDualPlural
Nominativesvaprabhutā svaprabhute svaprabhutāḥ
Vocativesvaprabhute svaprabhute svaprabhutāḥ
Accusativesvaprabhutām svaprabhute svaprabhutāḥ
Instrumentalsvaprabhutayā svaprabhutābhyām svaprabhutābhiḥ
Dativesvaprabhutāyai svaprabhutābhyām svaprabhutābhyaḥ
Ablativesvaprabhutāyāḥ svaprabhutābhyām svaprabhutābhyaḥ
Genitivesvaprabhutāyāḥ svaprabhutayoḥ svaprabhutānām
Locativesvaprabhutāyām svaprabhutayoḥ svaprabhutāsu

Adverb -svaprabhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria