सुबन्तावली ?स्वप्नेदुःष्वप्न्य

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वप्नेदुःष्वप्न्यम् स्वप्नेदुःष्वप्न्ये स्वप्नेदुःष्वप्न्यानि
सम्बोधनम्स्वप्नेदुःष्वप्न्य स्वप्नेदुःष्वप्न्ये स्वप्नेदुःष्वप्न्यानि
द्वितीयास्वप्नेदुःष्वप्न्यम् स्वप्नेदुःष्वप्न्ये स्वप्नेदुःष्वप्न्यानि
तृतीयास्वप्नेदुःष्वप्न्येन स्वप्नेदुःष्वप्न्याभ्याम् स्वप्नेदुःष्वप्न्यैः
चतुर्थीस्वप्नेदुःष्वप्न्याय स्वप्नेदुःष्वप्न्याभ्याम् स्वप्नेदुःष्वप्न्येभ्यः
पञ्चमीस्वप्नेदुःष्वप्न्यात् स्वप्नेदुःष्वप्न्याभ्याम् स्वप्नेदुःष्वप्न्येभ्यः
षष्ठीस्वप्नेदुःष्वप्न्यस्य स्वप्नेदुःष्वप्न्ययोः स्वप्नेदुःष्वप्न्यानाम्
सप्तमीस्वप्नेदुःष्वप्न्ये स्वप्नेदुःष्वप्न्ययोः स्वप्नेदुःष्वप्न्येषु

समास स्वप्नेदुःष्वप्न्य

अव्यय ॰स्वप्नेदुःष्वप्न्यम् ॰स्वप्नेदुःष्वप्न्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria