Declension table of svapnavāsavadatta

Deva

NeuterSingularDualPlural
Nominativesvapnavāsavadattam svapnavāsavadatte svapnavāsavadattāni
Vocativesvapnavāsavadatta svapnavāsavadatte svapnavāsavadattāni
Accusativesvapnavāsavadattam svapnavāsavadatte svapnavāsavadattāni
Instrumentalsvapnavāsavadattena svapnavāsavadattābhyām svapnavāsavadattaiḥ
Dativesvapnavāsavadattāya svapnavāsavadattābhyām svapnavāsavadattebhyaḥ
Ablativesvapnavāsavadattāt svapnavāsavadattābhyām svapnavāsavadattebhyaḥ
Genitivesvapnavāsavadattasya svapnavāsavadattayoḥ svapnavāsavadattānām
Locativesvapnavāsavadatte svapnavāsavadattayoḥ svapnavāsavadatteṣu

Compound svapnavāsavadatta -

Adverb -svapnavāsavadattam -svapnavāsavadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria