Declension table of svapnaparīkṣā

Deva

FeminineSingularDualPlural
Nominativesvapnaparīkṣā svapnaparīkṣe svapnaparīkṣāḥ
Vocativesvapnaparīkṣe svapnaparīkṣe svapnaparīkṣāḥ
Accusativesvapnaparīkṣām svapnaparīkṣe svapnaparīkṣāḥ
Instrumentalsvapnaparīkṣayā svapnaparīkṣābhyām svapnaparīkṣābhiḥ
Dativesvapnaparīkṣāyai svapnaparīkṣābhyām svapnaparīkṣābhyaḥ
Ablativesvapnaparīkṣāyāḥ svapnaparīkṣābhyām svapnaparīkṣābhyaḥ
Genitivesvapnaparīkṣāyāḥ svapnaparīkṣayoḥ svapnaparīkṣāṇām
Locativesvapnaparīkṣāyām svapnaparīkṣayoḥ svapnaparīkṣāsu

Adverb -svapnaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria