Declension table of svapnanidarśana

Deva

NeuterSingularDualPlural
Nominativesvapnanidarśanam svapnanidarśane svapnanidarśanāni
Vocativesvapnanidarśana svapnanidarśane svapnanidarśanāni
Accusativesvapnanidarśanam svapnanidarśane svapnanidarśanāni
Instrumentalsvapnanidarśanena svapnanidarśanābhyām svapnanidarśanaiḥ
Dativesvapnanidarśanāya svapnanidarśanābhyām svapnanidarśanebhyaḥ
Ablativesvapnanidarśanāt svapnanidarśanābhyām svapnanidarśanebhyaḥ
Genitivesvapnanidarśanasya svapnanidarśanayoḥ svapnanidarśanānām
Locativesvapnanidarśane svapnanidarśanayoḥ svapnanidarśaneṣu

Compound svapnanidarśana -

Adverb -svapnanidarśanam -svapnanidarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria